Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 38
    सूक्त - कश्यपः देवता - वशा छन्दः - अनुष्टुप् सूक्तम् - वशा गौ सूक्त

    यो वे॒हतं॒ मन्य॑मानो॒ऽमा च॒ पच॑ते व॒शाम्। अप्य॑स्य पु॒त्रान्पौत्रां॑श्च या॒चय॑ते॒ बृह॒स्पतिः॑ ॥

    स्वर सहित पद पाठ

    य: । वे॒हत॑म् । मन्य॑मान: । अ॒मा । च॒ । पच॑ते । व॒शाम् । अपि॑ । अ॒स्य॒ । पु॒त्रान् । पौत्रा॑न्। च॒ । या॒चय॑ते । बृह॒स्पति॑: ॥४.३८॥


    स्वर रहित मन्त्र

    यो वेहतं मन्यमानोऽमा च पचते वशाम्। अप्यस्य पुत्रान्पौत्रांश्च याचयते बृहस्पतिः ॥

    स्वर रहित पद पाठ

    य: । वेहतम् । मन्यमान: । अमा । च । पचते । वशाम् । अपि । अस्य । पुत्रान् । पौत्रान्। च । याचयते । बृहस्पति: ॥४.३८॥

    अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 38

    Meaning -
    Whoever the man or ruler that believes that Vasha, mother giver of the milk of life for body, mind and soul with freedom, is barren, unproductive and miscarrier of life and progress and thus tortures her in his home and dominion, Brhaspati, lord of the expansive world of life and progress, punishes him and even reduces his future generations to the state of poverty and destitution.

    इस भाष्य को एडिट करें
    Top