अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 11
य ए॑नां व॒निमा॒यन्ति॒ तेषां॑ दे॒वकृ॑ता व॒शा। ब्र॑ह्म॒ज्येयं॒ तद॑ब्रुव॒न्य ए॑नां निप्रिया॒यते॑ ॥
स्वर सहित पद पाठये । ए॒ना॒म् । व॒निम् । आ॒ऽयन्ति॑ । तेषा॑म् । दे॒वऽकृ॑ता । व॒शा । ब्र॒ह्म॒ऽज्येय॑म् । तत् । अ॒ब्रु॒व॒न् । य: । ए॒ना॒म् । नि॒ऽप्रि॒य॒यते॑ ॥४.११॥
स्वर रहित मन्त्र
य एनां वनिमायन्ति तेषां देवकृता वशा। ब्रह्मज्येयं तदब्रुवन्य एनां निप्रियायते ॥
स्वर रहित पद पाठये । एनाम् । वनिम् । आऽयन्ति । तेषाम् । देवऽकृता । वशा । ब्रह्मऽज्येयम् । तत् । अब्रुवन् । य: । एनाम् । निऽप्रिययते ॥४.११॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 11
Subject - Vasha
Meaning -
This holy speech is the gift of divinity for those who come to seek for the gift of it with freedom to propagate it for all. But if the ruler locks it up as his own cherished prerogative and denies to others the rightful access to it, this lock up and denial, they say, is an insult to Brahmanas and a sin against God.