Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 42
    सूक्त - कश्यपः देवता - वशा छन्दः - बृहतीगर्भानुष्टुप् सूक्तम् - वशा गौ सूक्त

    तां दे॒वा अ॑मीमांसन्त व॒शेया३मव॒शेति॑। ताम॑ब्रवीन्नार॒द ए॒षा व॒शानां॑ व॒शत॒मेति॑ ॥

    स्वर सहित पद पाठ

    ताम् । दे॒वा: । अ॒मी॒मां॒स॒न्त॒ । व॒शा । इ॒या३म् । अव॑शा३ । इति॑ । ताम् । अ॒ब्र॒वी॒त् । ना॒र॒द: । ए॒षा । व॒शाना॑म् । व॒शऽत॑मा । इति॑ ॥४.४२॥


    स्वर रहित मन्त्र

    तां देवा अमीमांसन्त वशेया३मवशेति। तामब्रवीन्नारद एषा वशानां वशतमेति ॥

    स्वर रहित पद पाठ

    ताम् । देवा: । अमीमांसन्त । वशा । इया३म् । अवशा३ । इति । ताम् । अब्रवीत् । नारद: । एषा । वशानाम् । वशऽतमा । इति ॥४.४२॥

    अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 42

    Meaning -
    Devas, divine sages, thought over Vasha, spirit of Being, freedom and knowledge, whether it is Vasha, desirable and manageable, or Avasha, undesirable and beyond control. Then Narada, enlightened sage of humanity, thought and said of it : Of all things worthy of love and desire, this Vasha is most valuable and most manageable (by law and discipline).

    इस भाष्य को एडिट करें
    Top