अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 50
उ॒तैनां॑ भे॒दो नाद॑दाद्व॒शामिन्द्रे॑ण याचि॒तः। तस्मा॒त्तं दे॒वा आग॒सोऽवृ॑श्चन्नहमुत्त॒रे ॥
स्वर सहित पद पाठउ॒त । ए॒ना॒म् । भे॒द: । न । अ॒द॒दा॒त् । व॒शाम् । इन्द्रे॑ण । या॒चि॒त: । तस्मा॑त् । तम् । दे॒वा: । आग॑स: । अवृ॑श्चन् । अ॒ह॒म्ऽउ॒त्त॒रे ॥४.५०॥
स्वर रहित मन्त्र
उतैनां भेदो नाददाद्वशामिन्द्रेण याचितः। तस्मात्तं देवा आगसोऽवृश्चन्नहमुत्तरे ॥
स्वर रहित पद पाठउत । एनाम् । भेद: । न । अददात् । वशाम् । इन्द्रेण । याचित: । तस्मात् । तम् । देवा: । आगस: । अवृश्चन् । अहम्ऽउत्तरे ॥४.५०॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 50
Subject - Vasha
Meaning -
And Dissension too did not give the gift of mother knowledge and freedom of speech when Indra, divine seeker, asked for it. And for the reason of that sin of denial, the angry divines uprooted and threw out the misappropriator in the battle of pride and self¬ aggrandisement.