अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 41
या व॒शा उ॒दक॑ल्पयन्दे॒वा य॒ज्ञादु॒देत्य॑। तासां॑ विलि॒प्त्यं भी॒मामु॒दाकु॑रुत नार॒दः ॥
स्वर सहित पद पाठया: । व॒शा: । उ॒त्ऽअक॑ल्पयन् । दे॒वा: । य॒ज्ञात् । उ॒त्ऽएत्य॑ । तासा॑म् । वि॒ऽलि॒प्त्यम् । भी॒माम् । उ॒त्ऽआकु॑रुत । ना॒र॒द: ॥४.४१॥
स्वर रहित मन्त्र
या वशा उदकल्पयन्देवा यज्ञादुदेत्य। तासां विलिप्त्यं भीमामुदाकुरुत नारदः ॥
स्वर रहित पद पाठया: । वशा: । उत्ऽअकल्पयन् । देवा: । यज्ञात् । उत्ऽएत्य । तासाम् । विऽलिप्त्यम् । भीमाम् । उत्ऽआकुरुत । नारद: ॥४.४१॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 41
Subject - Vasha
Meaning -
That Vasha, mother spirit of divine food, freedom and enlightenment which the divinities received, raised and further developed from cosmic yajna and intellectual gatherings, that very abundant Vasha, that consecrated spirit of life and freedom, now obscured, O Narada, pioneer of knowledge and enlightenment, recover, raise and establish in human society.