अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 20
दे॒वा व॒शाम॑याच॒न्मुखं॑ कृ॒त्वा ब्राह्म॑णम्। तेषां॒ सर्वे॑षा॒मद॑द॒द्धेडं॒ न्येति॒ मानु॑षः ॥
स्वर सहित पद पाठदे॒वा: । व॒शाम् । अ॒या॒च॒न् । मुख॑म् । कृ॒त्वा । ब्राह्म॑णम् । तेषा॑म् । सर्वे॑षाम् । अद॑दत् । हेड॑म् । नि । ए॒ति॒ । मानु॑ष: ॥४.२०॥
स्वर रहित मन्त्र
देवा वशामयाचन्मुखं कृत्वा ब्राह्मणम्। तेषां सर्वेषामददद्धेडं न्येति मानुषः ॥
स्वर रहित पद पाठदेवा: । वशाम् । अयाचन् । मुखम् । कृत्वा । ब्राह्मणम् । तेषाम् । सर्वेषाम् । अददत् । हेडम् । नि । एति । मानुष: ॥४.२०॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 20
Subject - Vasha
Meaning -
Having made the Brahmana their voice and leader, the Devas, noble and brilliant sages and scholars of humanity, have prayed for and asked for Vasha, universal knowledge of nature and divinity with freedom of speech. Therefore the man who does not give and expand that knowledge and speech freely for all others suffers the disapproval, displeasure and even wrath of those divinities.