अथर्ववेद - काण्ड 12/ सूक्त 4/ मन्त्र 9
यद॑स्याः॒ पल्पू॑लनं॒ शकृ॑द्दा॒सी स॒मस्य॑ति। ततोऽप॑रूपं जायते॒ तस्मा॒दव्ये॑ष्य॒देन॑सः ॥
स्वर सहित पद पाठयत् । अ॒स्या॒: । पल्पू॑लनम् । शकृ॑त् । दा॒सी । स॒म्ऽअस्य॑ति । तत॑: । अप॑ऽरूपम् । जा॒य॒ते॒ । तस्मा॑त् । अवि॑ऽएष्यत् । एन॑स: ॥४.९॥
स्वर रहित मन्त्र
यदस्याः पल्पूलनं शकृद्दासी समस्यति। ततोऽपरूपं जायते तस्मादव्येष्यदेनसः ॥
स्वर रहित पद पाठयत् । अस्या: । पल्पूलनम् । शकृत् । दासी । सम्ऽअस्यति । तत: । अपऽरूपम् । जायते । तस्मात् । अविऽएष्यत् । एनस: ॥४.९॥
अथर्ववेद - काण्ड » 12; सूक्त » 4; मन्त्र » 9
Subject - Vasha
Meaning -
And when negative and destructive forces grab the power and production of the land, desecrate its free voice and culture, thence arises the pollution and distortion of its form and character, and then recovery from sin and crime is hard.