अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 12
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - याजुषी जगती
सूक्तम् - ओदन सूक्त
सीताः॒ पर्श॑वः॒ सिक॑ता॒ ऊब॑ध्यम् ॥
स्वर सहित पद पाठसीता॑: । पर्श॑व: । सिक॑ता: । ऊब॑ध्यम् ॥३.१२॥
स्वर रहित मन्त्र
सीताः पर्शवः सिकता ऊबध्यम् ॥
स्वर रहित पद पाठसीता: । पर्शव: । सिकता: । ऊबध्यम् ॥३.१२॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 12
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १२−(सीताः) कर्षणोत्पन्ना लाङ्गलपद्धतयः (पर्शवः) पार्श्वास्थीनि (सिकताः) बालुकाः (ऊबध्यम्) अ० ९।४।१६। दुर्+बध बन्धने-यत्, दकारलोपे, ऊत्वम्। अजीर्णमन्नम् ॥
इस भाष्य को एडिट करें