Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 21
    सूक्त - अथर्वा देवता - बार्हस्पत्यौदनः छन्दः - प्राजापत्यानुष्टुप् सूक्तम् - ओदन सूक्त

    यस्य॑ दे॒वा अक॑ल्प॒न्तोच्छि॑ष्टे॒ षड॑शी॒तयः॑ ॥

    स्वर सहित पद पाठ

    यस्य॑ । दे॒वा: । अक॑ल्पन्त । उत्ऽशि॑ष्टे । षट् । अ॒शी॒तय॑: ॥३.२१॥


    स्वर रहित मन्त्र

    यस्य देवा अकल्पन्तोच्छिष्टे षडशीतयः ॥

    स्वर रहित पद पाठ

    यस्य । देवा: । अकल्पन्त । उत्ऽशिष्टे । षट् । अशीतय: ॥३.२१॥

    अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 21

    टिप्पणीः - २१−(यस्य) परमेश्वरस्य (देवाः) सूर्यादयो दिव्यलोकाः (अकल्पन्त) कृपू सामर्थ्ये-लङ्। रचिता अभवन् (उच्छिष्टे) शासु अनुशिष्टौ-क्त। शास इदङ्हलोः। पा० ६।४।३।४। उपधाया इकारः। शासिवसिघसीनां च। पा० ८।३।६–०। इति षत्वम्। यद्वा शिष असर्वोपयागे-क्त। उच्छिष्टात् सर्वस्मादूर्ध्वं शिष्टात् परमेश्वरात् तत्सामर्थ्याच्च-इति दयानन्दकृतायाम् ऋग्वेदादिभाष्यभूमिकायां पृष्ठे १३६। सर्वोत्कृष्टे सामर्थ्ये। यद्वा प्रलयेऽप्यवशिष्टे। परिशिष्टे सामर्थ्ये (षट्) प्राच्यादिनीचोच्चषट्संख्याकाः (अशीतयः) अ० २।१२।४। वसेस्तिः उ० ४।१८०। अशू व्याप्तौ-ति, छान्दस इडागमो दीर्घश्च। व्यापिका दिशाः ॥

    इस भाष्य को एडिट करें
    Top