Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 23
    सूक्त - अथर्वा देवता - बार्हस्पत्यौदनः छन्दः - आसुरी बृहती सूक्तम् - ओदन सूक्त

    स य ओ॑द॒नस्य॑ महि॒मानं॑ वि॒द्यात् ॥

    स्वर सहित पद पाठ

    स: । य: । ओ॒द॒नस्य॑ । म॒हि॒मान॑म् । वि॒द्यात् ॥३.२३॥


    स्वर रहित मन्त्र

    स य ओदनस्य महिमानं विद्यात् ॥

    स्वर रहित पद पाठ

    स: । य: । ओदनस्य । महिमानम् । विद्यात् ॥३.२३॥

    अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 23

    टिप्पणीः - २३, २४−(सः) योगिजनः (यः) (ओनदस्य) सुखवर्षकस्यान्नरूपस्य परमात्मनः (महिमानम्) महत्त्वम् (विद्यात्) जानीयात् (न) निषेधे (अल्पः) न्यूनः (इति) वाक्यसमाप्तौ (ब्रूयात्) वदेत् (न) न ब्रूयात् (अनुपसेचनः) षिच सेके-ल्युट्। उपसेचनेन वर्धनेन रहितः (इति) (न) निषेधे (इदम्) निर्दिष्टम् ब्रह्म (च च) (किम् च) किंचन (इति) ॥

    इस भाष्य को एडिट करें
    Top