अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 23
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - आसुरी बृहती
सूक्तम् - ओदन सूक्त
स य ओ॑द॒नस्य॑ महि॒मानं॑ वि॒द्यात् ॥
स्वर सहित पद पाठस: । य: । ओ॒द॒नस्य॑ । म॒हि॒मान॑म् । वि॒द्यात् ॥३.२३॥
स्वर रहित मन्त्र
स य ओदनस्य महिमानं विद्यात् ॥
स्वर रहित पद पाठस: । य: । ओदनस्य । महिमानम् । विद्यात् ॥३.२३॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 23
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २३, २४−(सः) योगिजनः (यः) (ओनदस्य) सुखवर्षकस्यान्नरूपस्य परमात्मनः (महिमानम्) महत्त्वम् (विद्यात्) जानीयात् (न) निषेधे (अल्पः) न्यूनः (इति) वाक्यसमाप्तौ (ब्रूयात्) वदेत् (न) न ब्रूयात् (अनुपसेचनः) षिच सेके-ल्युट्। उपसेचनेन वर्धनेन रहितः (इति) (न) निषेधे (इदम्) निर्दिष्टम् ब्रह्म (च च) (किम् च) किंचन (इति) ॥
इस भाष्य को एडिट करें