Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 6
    सूक्त - अथर्वा देवता - बार्हस्पत्यौदनः छन्दः - आसुरी पङ्क्तिः सूक्तम् - ओदन सूक्त

    कब्रु॑ फली॒कर॑णाः॒ शरो॒ऽभ्रम् ॥

    स्वर सहित पद पाठ

    कब्रु॑ । फ॒ली॒ऽकर॑णा: । शर॑: । अ॒भ्रम् ॥३.६॥


    स्वर रहित मन्त्र

    कब्रु फलीकरणाः शरोऽभ्रम् ॥

    स्वर रहित पद पाठ

    कब्रु । फलीऽकरणा: । शर: । अभ्रम् ॥३.६॥

    अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 6

    टिप्पणीः - ६−(कब्रु) मीपीभ्यां रुः। उ० ४।१०—१। कबृ स्तुतौ वर्णे च। रु प्रत्ययः। वर्णितम्। विचित्रीकृतं जगत् (फलीकरणाः) ञिफला विदारणे-अच्+डुकृञ् करणे-ल्यु, च्वि च। स्फोटनेन विदारिततुषादयः (शरः) शॄ हिंसायाम्-अप्। तृणम् (अभ्रम्) अब्भ्रम्। मेघः ॥

    इस भाष्य को एडिट करें
    Top