अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 53
सूक्त - अथर्वा
देवता - मन्त्रोक्ताः
छन्दः - आसुरी बृहती
सूक्तम् - ओदन सूक्त
तेषां॑ प्र॒ज्ञाना॑य य॒ज्ञम॑सृजत ॥
स्वर सहित पद पाठतेषा॑म् । प्र॒ऽज्ञाना॑य । य॒ज्ञम् । अ॒सृ॒ज॒त॒ ॥५.४॥
स्वर रहित मन्त्र
तेषां प्रज्ञानाय यज्ञमसृजत ॥
स्वर रहित पद पाठतेषाम् । प्रऽज्ञानाय । यज्ञम् । असृजत ॥५.४॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 53
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५३−(तेषाम्) त्रयस्त्रिंशतो लोकानाम् (प्रज्ञानाय) प्रकृष्टबोधाय (यज्ञम्) परस्परसंगतसंसारम् (असृजत) सृष्टवान् ॥
इस भाष्य को एडिट करें