Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 18
    सूक्त - अथर्वा देवता - बार्हस्पत्यौदनः छन्दः - आसुर्यनुष्टुप् सूक्तम् - ओदन सूक्त

    च॒रुं पञ्च॑बिलमु॒खं घ॒र्मो॒भीन्धे॑ ॥

    स्वर सहित पद पाठ

    च॒रुम् । पञ्च॑ऽबिलम् । उ॒खम् । घ॒र्म: । अ॒भि । इ॒न्धे॒ ॥३.१८॥


    स्वर रहित मन्त्र

    चरुं पञ्चबिलमुखं घर्मोभीन्धे ॥

    स्वर रहित पद पाठ

    चरुम् । पञ्चऽबिलम् । उखम् । घर्म: । अभि । इन्धे ॥३.१८॥

    अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 18

    टिप्पणीः - १८−(चरुम्) पाकपात्रम् (पञ्चबिलम्) पञ्च पृथिवीजलतेजोवाय्वाकाशरूपाणि बिलानि च्छिद्राणि यस्मिन् तम् (उखम्) पुंस्त्वं छान्दसम्। उखां स्थालीम् (घर्मः) घर्मग्रीष्मौ। उ० १।१४९। घृ दीप्तौ-मक्, गुणो निपातितः। आतपः। ग्रीष्मः। सूर्यः (अभि) प्रति (इन्धे) दीप्यते ॥

    इस भाष्य को एडिट करें
    Top