अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 54
सूक्त - अथर्वा
देवता - मन्त्रोक्ताः
छन्दः - द्विपदा भुरिक्साम्नी बृहती
सूक्तम् - ओदन सूक्त
स य ए॒वं वि॒दुष॑ उपद्र॒ष्टा भव॑ति प्रा॒णं रु॑णद्धि ॥
स्वर सहित पद पाठस: । य: । ए॒वम् । वि॒दुष॑: । उ॒प॒ऽद्र॒ष्टा । भ॒व॒ति॒ । प्रा॒णम् । रु॒ण॒ध्दि॒ ॥५.५॥
स्वर रहित मन्त्र
स य एवं विदुष उपद्रष्टा भवति प्राणं रुणद्धि ॥
स्वर रहित पद पाठस: । य: । एवम् । विदुष: । उपऽद्रष्टा । भवति । प्राणम् । रुणध्दि ॥५.५॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 54
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५४−(सः) पुरुषः (यः) (एवम्) अनेन प्रकारेण (विदुषः) जानतः सर्वज्ञस्य परमेश्वरस्य (उपद्रष्टा) उपेत्य दर्शकः सूक्ष्मदर्शी। साक्षात्कर्ता (भवति) (प्राणम्) जीवनम् (रुणद्धि) आवृणोति। वर्धयतीत्यर्थः ॥
इस भाष्य को एडिट करें