Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 54
    सूक्त - अथर्वा देवता - मन्त्रोक्ताः छन्दः - द्विपदा भुरिक्साम्नी बृहती सूक्तम् - ओदन सूक्त

    स य ए॒वं वि॒दुष॑ उपद्र॒ष्टा भव॑ति प्रा॒णं रु॑णद्धि ॥

    स्वर सहित पद पाठ

    स: । य: । ए॒वम् । वि॒दुष॑: । उ॒प॒ऽद्र॒ष्टा । भ॒व॒ति॒ । प्रा॒णम् । रु॒ण॒ध्दि॒ ॥५.५॥


    स्वर रहित मन्त्र

    स य एवं विदुष उपद्रष्टा भवति प्राणं रुणद्धि ॥

    स्वर रहित पद पाठ

    स: । य: । एवम् । विदुष: । उपऽद्रष्टा । भवति । प्राणम् । रुणध्दि ॥५.५॥

    अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 54

    टिप्पणीः - ५४−(सः) पुरुषः (यः) (एवम्) अनेन प्रकारेण (विदुषः) जानतः सर्वज्ञस्य परमेश्वरस्य (उपद्रष्टा) उपेत्य दर्शकः सूक्ष्मदर्शी। साक्षात्कर्ता (भवति) (प्राणम्) जीवनम् (रुणद्धि) आवृणोति। वर्धयतीत्यर्थः ॥

    इस भाष्य को एडिट करें
    Top