अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 30
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - याजुषी त्रिष्टुप्
सूक्तम् - ओदन सूक्त
नैवाहमो॑द॒नं न मामो॑द॒नः ॥
स्वर सहित पद पाठन । ए॒व । अ॒हम् । ओ॒द॒नम् । न । माम् । ओ॒द॒न: ॥३.३०॥
स्वर रहित मन्त्र
नैवाहमोदनं न मामोदनः ॥
स्वर रहित पद पाठन । एव । अहम् । ओदनम् । न । माम् । ओदन: ॥३.३०॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 30
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३०−(न) निषेधे (एव) निश्चयेन (अहम्) प्राणी प्राशिषमिति शेषः म० २७। (ओदनम्) सुखवर्षकमन्नरूपं परमात्मानम् (न) निषेधे (माम्) जीवात्मानम् (ओदनः) अन्नरूपः परमेश्वरः प्राशीदिति शेषः म० २७॥
इस भाष्य को एडिट करें