Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 9
    सूक्त - अथर्वा देवता - बार्हस्पत्यौदनः छन्दः - आसुर्यनुष्टुप् सूक्तम् - ओदन सूक्त

    खलः॒ पात्रं॒ स्फ्यावंसा॑वी॒षे अ॑नू॒क्ये ॥

    स्वर सहित पद पाठ

    खल॑: । पात्र॑म् । स्‍फ्यौ । अंसौ॑ । इ॒षे इति॑ । अ॒नू॒क्ये॒३॒ इति॑ ॥३.९॥


    स्वर रहित मन्त्र

    खलः पात्रं स्फ्यावंसावीषे अनूक्ये ॥

    स्वर रहित पद पाठ

    खल: । पात्रम् । स्‍फ्यौ । अंसौ । इषे इति । अनूक्ये३ इति ॥३.९॥

    अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 9

    टिप्पणीः - ९−(खलः) धान्यमर्दनस्थानम् (पात्रम्) अमत्रम् (स्फ्यौ) माछाससिभ्यो यः। उ० ४।१०९। स्फायी वृद्धौ-य, स च डित्। प्रवृद्धौ काष्ठकीलकौ (अंसौ) स्कन्धौ (ईषे) अ० २।८।४। ईष गतौ-क, टाप्। लाङ्गलदण्डौ (अनूक्ये) अ० २।३३।२। अनु+उच समवाये-ण्यत्, टाप्। पृष्ठास्थिनी ॥

    इस भाष्य को एडिट करें
    Top