Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 55
    सूक्त - अथर्वा देवता - मन्त्रोक्ताः छन्दः - साम्न्युष्णिक् सूक्तम् - ओदन सूक्त

    न च॑ प्रा॒णं रु॒णद्धि॑ सर्वज्या॒निं जी॑यते ॥

    स्वर सहित पद पाठ

    न । च॒ । प्रा॒णम् । रु॒णध्दि॑ । स॒र्व॒ऽज्या॒निम् । जी॒य॒ते॒ ॥५.६॥


    स्वर रहित मन्त्र

    न च प्राणं रुणद्धि सर्वज्यानिं जीयते ॥

    स्वर रहित पद पाठ

    न । च । प्राणम् । रुणध्दि । सर्वऽज्यानिम् । जीयते ॥५.६॥

    अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 55

    टिप्पणीः - ५५−(न) निषेधे (च) यदि (प्राणम्) श्वासप्रश्वासव्यापारम् (रुणद्धि) वशं करोति (सर्वज्यानिम्) ज्या वयोहानौ-क्तिन्, सुपां सुपो भवन्ति। वा० पा० ७।१।३९। तृतीयास्थाने द्वितीया। सर्वज्यान्या। सर्वहान्या (जीयते) ज्या वयोहानौ कर्मणि-लट्। हीयते ॥

    इस भाष्य को एडिट करें
    Top