अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 31
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - अल्पशः पङ्क्तिरुत याजुषी
सूक्तम् - ओदन सूक्त
ओ॑द॒न ए॒वौद॒नं प्राशी॑त् ॥
स्वर सहित पद पाठओ॒द॒न: । ए॒व । ओ॒द॒नम् । प्र । आ॒शी॒त् ॥३.३१॥
स्वर रहित मन्त्र
ओदन एवौदनं प्राशीत् ॥
स्वर रहित पद पाठओदन: । एव । ओदनम् । प्र । आशीत् ॥३.३१॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 31
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३१−(ओदनः) सुखवर्षकोऽन्नरूपः परमात्मा (एव) (ओदनम्) सुखवर्षकमन्नरूपं स्थूलं जगत् (प्राशीत्) भक्षितवान् ॥
इस भाष्य को एडिट करें