अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 27
सूक्त - अथर्वा
देवता - बार्हस्पत्यौदनः
छन्दः - साम्नी गायत्री
सूक्तम् - ओदन सूक्त
त्वमो॑द॒नं प्राशी३स्त्वामो॑द॒ना३ इति॑ ॥
स्वर सहित पद पाठत्वम् । ओ॒द॒नम् । प्र । आ॑शी३: । त्वाम् । ओ॒द॒ना३: । इति॑ ॥३.२७॥
स्वर रहित मन्त्र
त्वमोदनं प्राशी३स्त्वामोदना३ इति ॥
स्वर रहित पद पाठत्वम् । ओदनम् । प्र । आशी३: । त्वाम् । ओदना३: । इति ॥३.२७॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 27
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २७−(त्वम्) (ओदनम्) सुखवर्षकमन्नरूपं परमात्मानम् (प्र) (आशीः३) म० २६। भक्षितवानसि (ओदनाः ३) विचार्यमाणानाम्। पा० ८।२।९७। इति प्लुतः। सुखवर्षकोऽन्नतुल्यः परमेश्वरः (इति) वाक्यसमाप्तौ ॥
इस भाष्य को एडिट करें