अथर्ववेद - काण्ड 19/ सूक्त 23/ मन्त्र 10
सूक्त - अथर्वा
देवता - मन्त्रोक्ताः
छन्दः - प्राजापत्या गायत्री
सूक्तम् - अथर्वाण सूक्त
त्र॑योदश॒र्चेभ्यः॒ स्वाहा॑ ॥
स्वर सहित पद पाठत्र॒यो॒द॒श॒ऽऋ॒चेभ्यः॑। स्वाहा॑ ॥२३.१०॥
स्वर रहित मन्त्र
त्रयोदशर्चेभ्यः स्वाहा ॥
स्वर रहित पद पाठत्रयोदशऽऋचेभ्यः। स्वाहा ॥२३.१०॥
अथर्ववेद - काण्ड » 19; सूक्त » 23; मन्त्र » 10
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १०−(त्रयोदशर्चेभ्यः) म०१। उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्माणि-वैशेषिके १।१।७। अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा। ईशित्वं च वशित्वं च तथा कामावसायिता ॥१॥ इत्यष्टैश्वर्याणि। इत्येतेषां त्रयोदशानां स्तुत्या विद्या येषु तेभ्यो वेदेभ्यः ॥
इस भाष्य को एडिट करें