Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 19/ सूक्त 23/ मन्त्र 10
    सूक्त - अथर्वा देवता - मन्त्रोक्ताः छन्दः - प्राजापत्या गायत्री सूक्तम् - अथर्वाण सूक्त

    त्र॑योदश॒र्चेभ्यः॒ स्वाहा॑ ॥

    स्वर सहित पद पाठ

    त्र॒यो॒द॒श॒ऽऋ॒चेभ्यः॑। स्वाहा॑ ॥२३.१०॥


    स्वर रहित मन्त्र

    त्रयोदशर्चेभ्यः स्वाहा ॥

    स्वर रहित पद पाठ

    त्रयोदशऽऋचेभ्यः। स्वाहा ॥२३.१०॥

    अथर्ववेद - काण्ड » 19; सूक्त » 23; मन्त्र » 10

    टिप्पणीः - १०−(त्रयोदशर्चेभ्यः) म०१। उत्क्षेपणमवक्षेपणमाकुञ्चनं प्रसारणं गमनमिति कर्माणि-वैशेषिके १।१।७। अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा। ईशित्वं च वशित्वं च तथा कामावसायिता ॥१॥ इत्यष्टैश्वर्याणि। इत्येतेषां त्रयोदशानां स्तुत्या विद्या येषु तेभ्यो वेदेभ्यः ॥

    इस भाष्य को एडिट करें
    Top