अथर्ववेद - काण्ड 19/ सूक्त 23/ मन्त्र 12
सूक्त - अथर्वा
देवता - मन्त्रोक्ताः
छन्दः - प्राजापत्या गायत्री
सूक्तम् - अथर्वाण सूक्त
प॑ञ्चदश॒र्चेभ्यः॒ स्वाहा॑ ॥
स्वर सहित पद पाठप॒ञ्च॒द॒श॒ऽऋ॒चेभ्यः॑। स्वाहा॑ ॥२३.१२॥
स्वर रहित मन्त्र
पञ्चदशर्चेभ्यः स्वाहा ॥
स्वर रहित पद पाठपञ्चदशऽऋचेभ्यः। स्वाहा ॥२३.१२॥
अथर्ववेद - काण्ड » 19; सूक्त » 23; मन्त्र » 12
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १२−(पञ्चदशर्चेभ्यः) म०१। शुक्लनीलपीतरक्तहरितकपिशचित्रसप्तरूपाणि, मधुराम्ललवणकटुकषायतिक्त-षड्रसाः, सुरभिश्चासुरभिश्चेति गन्धौ। इत्येतेषां पञ्चदशानां स्तुत्या विद्या येषु वेदेषु तेभ्यः ॥
इस भाष्य को एडिट करें