अथर्ववेद - काण्ड 19/ सूक्त 23/ मन्त्र 8
सूक्त - अथर्वा
देवता - मन्त्रोक्ताः
छन्दः - प्राजापत्या गायत्री
सूक्तम् - अथर्वाण सूक्त
ए॑कादश॒र्चेभ्यः॒ स्वाहा॑ ॥
स्वर सहित पद पाठए॒का॒द॒श॒ऽऋ॒चेभ्यः॑। स्वाहा॑ ॥२३.८॥
स्वर रहित मन्त्र
एकादशर्चेभ्यः स्वाहा ॥
स्वर रहित पद पाठएकादशऽऋचेभ्यः। स्वाहा ॥२३.८॥
अथर्ववेद - काण्ड » 19; सूक्त » 23; मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८−(एकादशर्चेभ्यः) म०१॥ प्राणापानोदानव्यानसमाननागकृर्मकृकलदेवदत्तधनञ्जया इति दश प्राणा एकादशो जीवात्मा, एतेषां स्तुत्या विद्या येषु वेदेषु तेभ्यः ॥
इस भाष्य को एडिट करें