अथर्ववेद - काण्ड 19/ सूक्त 23/ मन्त्र 11
सूक्त - अथर्वा
देवता - मन्त्रोक्ताः
छन्दः - प्राजापत्या गायत्री
सूक्तम् - अथर्वाण सूक्त
च॑तुर्दश॒र्चेभ्यः॒ स्वाहा॑ ॥
स्वर सहित पद पाठच॒तु॒र्द॒श॒ऽऋ॒चेभ्यः॑।स्वाहा॑ ॥२३.११॥
स्वर रहित मन्त्र
चतुर्दशर्चेभ्यः स्वाहा ॥
स्वर रहित पद पाठचतुर्दशऽऋचेभ्यः।स्वाहा ॥२३.११॥
अथर्ववेद - काण्ड » 19; सूक्त » 23; मन्त्र » 11
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ११−(चतुर्दशर्चेभ्यः) म०१। मनोबुद्धिचित्ताहङ्कारसहितानां दशेन्द्रियाणां स्तुत्या विद्या येषु वेदेषु तेभ्यः ॥
इस भाष्य को एडिट करें