Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 19/ सूक्त 23/ मन्त्र 16
    सूक्त - अथर्वा देवता - मन्त्रोक्ताः छन्दः - प्राजापत्या गायत्री सूक्तम् - अथर्वाण सूक्त

    ए॑कोनविंश॒तिः स्वाहा॑ ॥

    स्वर सहित पद पाठ

    ए॒को॒ना॒विं॒श॒तिः। स्वाहा॑ ॥२३.१६॥


    स्वर रहित मन्त्र

    एकोनविंशतिः स्वाहा ॥

    स्वर रहित पद पाठ

    एकोनाविंशतिः। स्वाहा ॥२३.१६॥

    अथर्ववेद - काण्ड » 19; सूक्त » 23; मन्त्र » 16

    टिप्पणीः - १६−(एकोनविंशतिः) सुपां सुलुक्०। पा०७।१।३९। चतुर्थीस्थाने प्रथमा विशेषणपदलोपश्च। एकोनविंशतये ऋग्भ्यः। चत्वारो वर्णाश्चत्वार आश्रमाः सत्सङ्गश्रवणमनननिदिध्यासनानि चत्वारि कर्माणि, अलब्धस्य लिप्सा लब्धस्य रक्षणं रक्षितस्य वृद्धिर्वृद्धस्य सन्मार्गे व्ययकरणम्, मनोबुद्ध्यहंकाराश्चेत्यूनविंशतिर्विद्यास्ताभ्यः ॥

    इस भाष्य को एडिट करें
    Top