अथर्ववेद - काण्ड 19/ सूक्त 23/ मन्त्र 16
सूक्त - अथर्वा
देवता - मन्त्रोक्ताः
छन्दः - प्राजापत्या गायत्री
सूक्तम् - अथर्वाण सूक्त
ए॑कोनविंश॒तिः स्वाहा॑ ॥
स्वर सहित पद पाठए॒को॒ना॒विं॒श॒तिः। स्वाहा॑ ॥२३.१६॥
स्वर रहित मन्त्र
एकोनविंशतिः स्वाहा ॥
स्वर रहित पद पाठएकोनाविंशतिः। स्वाहा ॥२३.१६॥
अथर्ववेद - काण्ड » 19; सूक्त » 23; मन्त्र » 16
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १६−(एकोनविंशतिः) सुपां सुलुक्०। पा०७।१।३९। चतुर्थीस्थाने प्रथमा विशेषणपदलोपश्च। एकोनविंशतये ऋग्भ्यः। चत्वारो वर्णाश्चत्वार आश्रमाः सत्सङ्गश्रवणमनननिदिध्यासनानि चत्वारि कर्माणि, अलब्धस्य लिप्सा लब्धस्य रक्षणं रक्षितस्य वृद्धिर्वृद्धस्य सन्मार्गे व्ययकरणम्, मनोबुद्ध्यहंकाराश्चेत्यूनविंशतिर्विद्यास्ताभ्यः ॥
इस भाष्य को एडिट करें