अथर्ववेद - काण्ड 19/ सूक्त 23/ मन्त्र 3
सूक्त - अथर्वा
देवता - मन्त्रोक्ताः
छन्दः - दैवी त्रिष्टुप्
सूक्तम् - अथर्वाण सूक्त
ष॑डृऋ॒चेभ्यः॒ स्वाहा॑ ॥
स्वर सहित पद पाठष॒ट्ऽऋ॒चेभ्यः॑। स्वाहा॑ ॥२३.३॥
स्वर रहित मन्त्र
षडृऋचेभ्यः स्वाहा ॥
स्वर रहित पद पाठषट्ऽऋचेभ्यः। स्वाहा ॥२३.३॥
अथर्ववेद - काण्ड » 19; सूक्त » 23; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(षडृचेभ्यः) म०१०। षण्णां वसन्तादिषड्ऋतूनां स्तुत्या विद्या येषु वेदेषु तेभ्यः। वसन्त इन्नु रन्त्यो ग्रीष्म इन्नु रन्त्यः। वर्षाण्यनु शरदो हेमन्तः शिशिर इन्नु रन्त्यः। साम० पू०६।१३।२। इति षड् ऋतवः ॥
इस भाष्य को एडिट करें