अथर्ववेद - काण्ड 19/ सूक्त 23/ मन्त्र 14
सूक्त - अथर्वा
देवता - मन्त्रोक्ताः
छन्दः - प्राजापत्या गायत्री
सूक्तम् - अथर्वाण सूक्त
स॑प्तदश॒र्चेभ्यः॒ स्वाहा॑ ॥
स्वर सहित पद पाठस॒प्त॒द॒श॒ऽऋ॒चेभ्यः॑। स्वाहा॑ ॥२३.१४॥
स्वर रहित मन्त्र
सप्तदशर्चेभ्यः स्वाहा ॥
स्वर रहित पद पाठसप्तदशऽऋचेभ्यः। स्वाहा ॥२३.१४॥
अथर्ववेद - काण्ड » 19; सूक्त » 23; मन्त्र » 14
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १४−(सप्तदशर्चेभ्यः) म०१। चतस्रो दिशाश्चतस्रो मध्यदिशा एकोपरिस्था, एकाधोभवेति दश दिशाः, सत्त्वरजस्तमांसि त्रयो गुणाः, ईश्वरो जीवः प्रकृतिः संसारश्चेति सप्तदशानां स्तुत्या विद्या येषु वेदेषु तेभ्यः ॥
इस भाष्य को एडिट करें