अथर्ववेद - काण्ड 19/ सूक्त 23/ मन्त्र 17
सूक्त - अथर्वा
देवता - मन्त्रोक्ताः
छन्दः - दैवी पङ्क्तिः
सूक्तम् - अथर्वाण सूक्त
विं॑श॒तिः स्वाहा॑ ॥
स्वर सहित पद पाठविं॒श॒तिः। स्वाहा॑ ॥२३.१७॥
स्वर रहित मन्त्र
विंशतिः स्वाहा ॥
स्वर रहित पद पाठविंशतिः। स्वाहा ॥२३.१७॥
अथर्ववेद - काण्ड » 19; सूक्त » 23; मन्त्र » 17
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १७−(विंशतिः) यथा म०१६, चतुर्थीस्थाने प्रथमा, विशेषणपदलोपश्च। पञ्च सूक्ष्मभूतानि, पञ्च स्थूलभूतानि, पञ्च ज्ञानेन्द्रियाणि पञ्च कर्मेन्द्रियाणि चेति विंशतिर्विद्यास्ताभ्यः ॥
इस भाष्य को एडिट करें