अथर्ववेद - काण्ड 19/ सूक्त 23/ मन्त्र 7
सूक्त - अथर्वा
देवता - मन्त्रोक्ताः
छन्दः - दैवी त्रिष्टुप्
सूक्तम् - अथर्वाण सूक्त
द॑श॒र्चेभ्यः॒ स्वाहा॑ ॥
स्वर सहित पद पाठद॒श॒ऽऋ॒चेभ्यः॑। स्वाहा॑ ॥२३.७॥
स्वर रहित मन्त्र
दशर्चेभ्यः स्वाहा ॥
स्वर रहित पद पाठदशऽऋचेभ्यः। स्वाहा ॥२३.७॥
अथर्ववेद - काण्ड » 19; सूक्त » 23; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(दशर्चेभ्यः) म०१। दशानां दशबलानां स्तुत्या विद्या येषु वेदेषु तेभ्यः। दानशीलक्षमावीर्यध्यानप्रज्ञाबलानि च। उपायः प्रणिधिर्ज्ञानं दश बुद्धिबलानि वै-इति शब्दस्तोममहानिधौ ॥
इस भाष्य को एडिट करें