अथर्ववेद - काण्ड 19/ सूक्त 23/ मन्त्र 4
सूक्त - अथर्वा
देवता - मन्त्रोक्ताः
छन्दः - दैवी त्रिष्टुप्
सूक्तम् - अथर्वाण सूक्त
स॑प्त॒र्चेभ्यः॒ स्वाहा॑ ॥
स्वर सहित पद पाठसप्तऽऋचेभ्यः। स्वाहा ॥२३.४॥
स्वर रहित मन्त्र
सप्तर्चेभ्यः स्वाहा ॥
स्वर रहित पद पाठसप्तऽऋचेभ्यः। स्वाहा ॥२३.४॥
अथर्ववेद - काण्ड » 19; सूक्त » 23; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(सप्तर्चेभ्यः) म०१। कः सप्त खानि वि ततर्द शीर्षणि कर्णाविमौ नासिके चक्षणी मुखम्-अथर्व०१०।२।६। इत्येतेषां स्तुत्या विद्या येषु वेदेषु तेभ्यः ॥
इस भाष्य को एडिट करें