Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 4/ मन्त्र 16
    सूक्त - चातनः देवता - इन्द्रासोमौ, अर्यमा छन्दः - त्रिष्टुप् सूक्तम् - शत्रुदमन सूक्त

    यो माया॑तुं॒ यातु॑धाने॒त्याह॒ यो वा॑ र॒क्षाः शुचि॑र॒स्मीत्याह॑। इन्द्र॒स्तं ह॑न्तु मह॒ता व॒धेन॒ विश्व॑स्य ज॒न्तोर॑ध॒मस्प॑दीष्ट ॥

    स्वर सहित पद पाठ

    य: । मा॒ । अया॑तुम् । यातु॑ऽधान । इति॑ । आह॑ । य: । वा॒ । र॒क्षा: । शुचि॑: । अ॒स्मि॒ । इति॑ । आह॑ । इन्द्र॑: । तम् । ह॒न्तु॒ । म॒ह॒ता । व॒धेन॑ । विश्व॑स्य । ज॒न्तो: । अ॒ध॒म: । प॒दी॒ष्ट॒ ॥४.१६॥


    स्वर रहित मन्त्र

    यो मायातुं यातुधानेत्याह यो वा रक्षाः शुचिरस्मीत्याह। इन्द्रस्तं हन्तु महता वधेन विश्वस्य जन्तोरधमस्पदीष्ट ॥

    स्वर रहित पद पाठ

    य: । मा । अयातुम् । यातुऽधान । इति । आह । य: । वा । रक्षा: । शुचि: । अस्मि । इति । आह । इन्द्र: । तम् । हन्तु । महता । वधेन । विश्वस्य । जन्तो: । अधम: । पदीष्ट ॥४.१६॥

    अथर्ववेद - काण्ड » 8; सूक्त » 4; मन्त्र » 16

    टिप्पणीः - १६−(यः) दुराचारी (मा) माम् (अयातुम्) कृवापा०। उ० १।१। यत ताडने-उण्। अपीडकम् (यातुधान) हे यातनाप्रद (इति) एवम् (आह) ब्रूते (यः) (वा) (रक्षाः) पु० लि०। राक्षसाः (शुचिः) पवित्रः (इति) (आह) (इन्द्रः) परमैश्वर्यवान् राजा (तम्) (हन्तु) मारयतु (महता) अतिप्रभाववता (वधेन) मारकेणायुधेन (विश्वस्य) सर्वस्य। प्रत्येकस्य (जन्तोः) जीवस्य (अधमः) निकृष्टः (पदीष्ट) अ० ७।३१।१। पत्सीष्ट। गम्यात् ॥

    इस भाष्य को एडिट करें
    Top