अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 17
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः
छन्दः - अनुष्टुप्
सूक्तम् - ओषधि समूह सूक्त
या रोह॑न्त्याङ्गिर॒सीः पर्व॑तेषु स॒मेषु॑ च। ता नः॒ पय॑स्वतीः शि॒वा ओष॑धीः सन्तु॒ शं हृ॒दे ॥
स्वर सहित पद पाठया: । रोह॑न्ति । आ॒ङ्गि॒र॒सी: । पर्व॑तेषु । स॒मेषु॑ । च॒ । ता: । न॒: । पय॑स्वती: । शि॒वा: । ओष॑धी: । स॒न्तु॒ । शम् । हृ॒दे ॥७.१७॥
स्वर रहित मन्त्र
या रोहन्त्याङ्गिरसीः पर्वतेषु समेषु च। ता नः पयस्वतीः शिवा ओषधीः सन्तु शं हृदे ॥
स्वर रहित पद पाठया: । रोहन्ति । आङ्गिरसी: । पर्वतेषु । समेषु । च । ता: । न: । पयस्वती: । शिवा: । ओषधी: । सन्तु । शम् । हृदे ॥७.१७॥
अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 17
विषय - आङ्गिरसी: पयस्वतीः
पदार्थ -
१. (याः आङ्गिरसी:) = जो अंगों में रस का बर्धन करनेवाली (ओषधी:) = औषधियाँ (पर्वतेषु) = (समेषु च) = पर्वतों में व समस्थलों में (रोहन्ती) = उगती हैं, (ता:) = वे (पयस्वती:) = आप्यायन-[वर्धन] कारी रसवाली (शिवा:) = कल्याणकर (ओषधी:) = ओषधियाँ (न:) = हमारे हदे हृदय के लिए (शं सन्तु) = शान्तिकर हों।
भावार्थ -
पर्वतों व मैदानों में प्रादुर्भूत होनेवाली आङ्गिरसी [अंगों में रस का संचार करनेवाली] ओषधियाँ हमारा वर्धन करती हुई हमारे हृदय के लिए शान्तिकर हों।
इस भाष्य को एडिट करें