अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 3
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः
छन्दः - पुरउष्णिक्
सूक्तम् - ओषधि समूह सूक्त
आपो॒ अग्रं॑ दि॒व्या ओष॑धयः। तास्ते॒ यक्ष्म॑मेन॒स्यमङ्गा॑दङ्गादनीनशन् ॥
स्वर सहित पद पाठआप॑: । अग्र॑म् । दि॒व्या: । ओष॑धय: । ता: । ते॒ । यक्ष्म॑म् । ए॒न॒स्य᳡म् । अङ्गा॑त्ऽअङ्गात् । अ॒नी॒न॒श॒न् ॥७.३॥
स्वर रहित मन्त्र
आपो अग्रं दिव्या ओषधयः। तास्ते यक्ष्ममेनस्यमङ्गादङ्गादनीनशन् ॥
स्वर रहित पद पाठआप: । अग्रम् । दिव्या: । ओषधय: । ता: । ते । यक्ष्मम् । एनस्यम् । अङ्गात्ऽअङ्गात् । अनीनशन् ॥७.३॥
अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 3
विषय - आप:-दिव्या ओषधयः
पदार्थ -
१.(अग्रम्) = सर्वप्रथम आप: ये जल, (दिव्याः ओषधयः) = दिव्य ओषधियाँ हैं। जल सर्वोत्तम औषध है। (ता:) = वे जल (ते) = तेरे (एनस्यम्) = पापजनित-विषयभोग से उत्पन्न (यक्ष्मम्) = रोग को (अङ्गात् अङ्गात्) = एक-एक अङ्ग से (अनीनशन्) = अदृष्ट कर दें। २. जलों का समुचित प्रयोग सर्वदोष विनाशक है। जलों में सब औषध विद्यमान हैं-'अप्सु में सोमो अब्रवीदन्तर्विश्वानि भेषजा'। जल शब्द ही 'जल घातने' धातु से बनकर स्पष्ट कर रहा है कि यह सब रोगों का घात करता है।
भावार्थ -
भावार्थ-जल सर्वोत्तम दिव्य औषध हैं। इनका समुचित प्रयोग सर्वरोगविनाशक है।
इस भाष्य को एडिट करें