Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 3
    सूक्त - अथर्वा देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः छन्दः - पुरउष्णिक् सूक्तम् - ओषधि समूह सूक्त

    आपो॒ अग्रं॑ दि॒व्या ओष॑धयः। तास्ते॒ यक्ष्म॑मेन॒स्यमङ्गा॑दङ्गादनीनशन् ॥

    स्वर सहित पद पाठ

    आप॑: । अग्र॑म् । दि॒व्या: । ओष॑धय: । ता: । ते॒ । यक्ष्म॑म् । ए॒न॒स्य᳡म् । अङ्गा॑त्ऽअङ्गात् । अ॒नी॒न॒श॒न् ॥७.३॥


    स्वर रहित मन्त्र

    आपो अग्रं दिव्या ओषधयः। तास्ते यक्ष्ममेनस्यमङ्गादङ्गादनीनशन् ॥

    स्वर रहित पद पाठ

    आप: । अग्रम् । दिव्या: । ओषधय: । ता: । ते । यक्ष्मम् । एनस्यम् । अङ्गात्ऽअङ्गात् । अनीनशन् ॥७.३॥

    अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 3

    पदार्थ -

    १.(अग्रम्)  = सर्वप्रथम आप: ये जल, (दिव्याः ओषधयः) = दिव्य ओषधियाँ हैं। जल सर्वोत्तम औषध है। (ता:) = वे जल (ते) = तेरे (एनस्यम्) = पापजनित-विषयभोग से उत्पन्न (यक्ष्मम्) = रोग को (अङ्गात् अङ्गात्) = एक-एक अङ्ग से (अनीनशन्) = अदृष्ट कर दें। २. जलों का समुचित प्रयोग सर्वदोष विनाशक है। जलों में सब औषध विद्यमान हैं-'अप्सु में सोमो अब्रवीदन्तर्विश्वानि भेषजा'। जल शब्द ही 'जल घातने' धातु से बनकर स्पष्ट कर रहा है कि यह सब रोगों का घात करता है।

    भावार्थ -

    भावार्थ-जल सर्वोत्तम दिव्य औषध हैं। इनका समुचित प्रयोग सर्वरोगविनाशक है।

    इस भाष्य को एडिट करें
    Top