अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 15
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः
छन्दः - अनुष्टुप्
सूक्तम् - ओषधि समूह सूक्त
सिंह॑स्येव स्त॒नथोः॒ सं वि॑जन्ते॒ऽग्नेरि॑व विजन्ते॒ आभृ॑ताभ्यः। गवां॒ यक्ष्मः॒ पुरु॑षाणां वी॒रुद्भि॒रति॑नुत्तो ना॒व्या एतु स्रो॒त्याः ॥
स्वर सहित पद पाठसिं॒हस्य॑ऽइव । स्त॒नयो॑: । सम् । वि॒ज॒न्ते॒ । अ॒ग्ने:ऽइ॑व । वि॒ज॒न्ते॒ । आऽभृ॑ताभ्य: । गवा॑म् । यक्ष्म॑: । पुरु॑षाणाम् । वी॒रत्ऽभि॑: । अति॑ऽनुत्त: । ना॒व्या᳡: । ए॒तु॒ । स्रो॒त्या: ॥७.१५॥
स्वर रहित मन्त्र
सिंहस्येव स्तनथोः सं विजन्तेऽग्नेरिव विजन्ते आभृताभ्यः। गवां यक्ष्मः पुरुषाणां वीरुद्भिरतिनुत्तो नाव्या एतु स्रोत्याः ॥
स्वर रहित पद पाठसिंहस्यऽइव । स्तनयो: । सम् । विजन्ते । अग्ने:ऽइव । विजन्ते । आऽभृताभ्य: । गवाम् । यक्ष्म: । पुरुषाणाम् । वीरत्ऽभि: । अतिऽनुत्त: । नाव्या: । एतु । स्रोत्या: ॥७.१५॥
अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 15
पदार्थ -
१. (इव) = जिस प्रकार पशु (सिंहस्य स्तनथो: संविजन्ते) = शेर के गर्जन से भयभीत होकर भाग उठते हैं और (इव) = जिस प्रकार ये पशु (अग्नेः विजन्ते) = अग्नि से व्याकुल हो उठते हैं। २. इन (वीरुद्भि:) ओषधिभूत बेलों से (अतिनुत्तः) = अतिशयेन परे धकेला हुआ यह (गवां पुरुषाणां यक्ष्मः) = गौओं [पशुओं] व पुरुषों का रोग (नाव्याः स्त्रोत्याः एतु) = नावों से तरने योग्य नदियों से भी परे चला जाए-निन्यानवे नदियों के पार चला जाए।
भावार्थ -
ओषधिनुत्त रोग 'सात समुन्द्र पार' पहुँच जाए। ये रोग हमारे जीवन के निन्यानवे वर्षों से परे रहें।
इस भाष्य को एडिट करें