अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 7
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः
छन्दः - अनुष्टुप्
सूक्तम् - ओषधि समूह सूक्त
इ॒हा य॑न्तु॒ प्रचे॑तसो मे॒दिनी॒र्वच॑सो॒ मम॑। यथे॒मं पा॒रया॑मसि॒ पुरु॑षं दुरि॒तादधि॑ ॥
स्वर सहित पद पाठइ॒ह । आ । य॒न्तु॒ । प्रऽचे॑तस: । मे॒दिनी॑: । वच॑स: ।मम॑ । यथा॑ । इ॒मम् । पा॒रया॑मसि । पुरु॑षम्। दु॒:ऽइ॒तात् । अधि॑ ॥७.७॥
स्वर रहित मन्त्र
इहा यन्तु प्रचेतसो मेदिनीर्वचसो मम। यथेमं पारयामसि पुरुषं दुरितादधि ॥
स्वर रहित पद पाठइह । आ । यन्तु । प्रऽचेतस: । मेदिनी: । वचस: ।मम । यथा । इमम् । पारयामसि । पुरुषम्। दु:ऽइतात् । अधि ॥७.७॥
अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 7
विषय - मेदिनी:
पदार्थ -
(प्रचेतसः मम वचस:) = प्रकृष्ट ज्ञानदेनेवाले मुझ वैद्य के वचन से (मेदिनी: इह आयन्तु) = पुष्टिकारक ओषधियाँ यहाँ प्राप्त हों, (यथा) = जिससे (इमं पुरुषम्) = इस रुग्ण पुरुष को (दुरितात्) = पाप जन्य भोगरूप रोग से (अधि पारयामसि) = पार कर दें।
भावार्थ -
ज्ञानी वैद्य पौष्टिक ओषधियों के प्रयोग से इस रूग्ण के कष्ट का निवारण करे। वैद्य का प्रकृष्ट ज्ञानवाला होना आवश्यक है।
इस भाष्य को एडिट करें