Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 22
    सूक्त - अथर्वा देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः छन्दः - अनुष्टुप् सूक्तम् - ओषधि समूह सूक्त

    तस्या॒मृत॑स्ये॒मं बलं॒ पुरु॑षं पाययामसि। अथो॑ कृणोमि भेष॒जं यथास॑च्छ॒तहा॑यनः ॥

    स्वर सहित पद पाठ

    तस्य॑ । अ॒मृत॑स्य । इ॒मम्। बल॑म् । पुरु॑षम् । पा॒य॒या॒म॒सि॒ । अथो॒ इति॑ । कृ॒णो॒मि॒ । भे॒ष॒जम् । यथा॑ । अस॑त् । श॒तऽहा॑यन: ॥७.२२॥


    स्वर रहित मन्त्र

    तस्यामृतस्येमं बलं पुरुषं पाययामसि। अथो कृणोमि भेषजं यथासच्छतहायनः ॥

    स्वर रहित पद पाठ

    तस्य । अमृतस्य । इमम्। बलम् । पुरुषम् । पाययामसि । अथो इति । कृणोमि । भेषजम् । यथा । असत् । शतऽहायन: ॥७.२२॥

    अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 22

    पदार्थ -

    १. (तस्य अमृतस्य) = गतमन्त्र में वर्णित उस मेघ के अमृत [जल] के उस जल से उत्पन्न (इमं बलम्) = [बल shoot, sprout] इस अंकुरभूत औषध को (पुरुषं पाययामसि) = पुरुष को पिलाते हैं। (अथो) = और इसप्रकार (भेषजं कृणोमि) = इसके रोगों की प्रतिक्रिया [चिकित्सा] करते हैं। (यथा) = जिससे कि यह पुरुष नीरोग रहता हुआ (शतहायनः असत्) = सौ वर्ष तक जीनेवाला हो।

    भावार्थ -

    मेघजल से उत्पन्न औषध इस पुरुष को नीरोग व शतवर्ष के दीर्घजीवनवाला बनाएँ।

    इस भाष्य को एडिट करें
    Top