अथर्ववेद - काण्ड 8/ सूक्त 7/ मन्त्र 22
सूक्त - अथर्वा
देवता - भैषज्यम्, आयुष्यम्, ओषधिसमूहः
छन्दः - अनुष्टुप्
सूक्तम् - ओषधि समूह सूक्त
तस्या॒मृत॑स्ये॒मं बलं॒ पुरु॑षं पाययामसि। अथो॑ कृणोमि भेष॒जं यथास॑च्छ॒तहा॑यनः ॥
स्वर सहित पद पाठतस्य॑ । अ॒मृत॑स्य । इ॒मम्। बल॑म् । पुरु॑षम् । पा॒य॒या॒म॒सि॒ । अथो॒ इति॑ । कृ॒णो॒मि॒ । भे॒ष॒जम् । यथा॑ । अस॑त् । श॒तऽहा॑यन: ॥७.२२॥
स्वर रहित मन्त्र
तस्यामृतस्येमं बलं पुरुषं पाययामसि। अथो कृणोमि भेषजं यथासच्छतहायनः ॥
स्वर रहित पद पाठतस्य । अमृतस्य । इमम्। बलम् । पुरुषम् । पाययामसि । अथो इति । कृणोमि । भेषजम् । यथा । असत् । शतऽहायन: ॥७.२२॥
अथर्ववेद - काण्ड » 8; सूक्त » 7; मन्त्र » 22
विषय - शतहायन:
पदार्थ -
१. (तस्य अमृतस्य) = गतमन्त्र में वर्णित उस मेघ के अमृत [जल] के उस जल से उत्पन्न (इमं बलम्) = [बल shoot, sprout] इस अंकुरभूत औषध को (पुरुषं पाययामसि) = पुरुष को पिलाते हैं। (अथो) = और इसप्रकार (भेषजं कृणोमि) = इसके रोगों की प्रतिक्रिया [चिकित्सा] करते हैं। (यथा) = जिससे कि यह पुरुष नीरोग रहता हुआ (शतहायनः असत्) = सौ वर्ष तक जीनेवाला हो।
भावार्थ -
मेघजल से उत्पन्न औषध इस पुरुष को नीरोग व शतवर्ष के दीर्घजीवनवाला बनाएँ।
इस भाष्य को एडिट करें