Loading...

मन्त्र चुनें

  • यजुर्वेद का मुख्य पृष्ठ
  • यजुर्वेद - अध्याय 29/ मन्त्र 25
    ऋषिः - भार्गवो जमदग्निर्ऋषिः देवता - विद्वान् देवता छन्दः - निचृत त्रिष्टुप् स्वरः - धैवतः
    1

    समि॑द्धोऽअ॒द्य मनु॑षो दुरो॒णे दे॒वो दे॒वान् य॑जसि जातवेदः।आ च॒ वह॑ मित्रमहश्चिकि॒त्वान् त्वं दू॒तः क॒विर॑सि॒ प्रचे॑ताः॥२५॥

    स्वर सहित पद पाठ

    समि॑द्ध इति॒ समऽइ॑द्धः। अ॒द्य। मनु॑षः। दु॒रो॒णे। दे॒वः। दे॒वान्। य॒ज॒सि॒। जा॒त॒वे॒द॒ इति॑ जातऽवेदः। आ। च॒। वह॑। मि॒त्र॒म॒ह॒ इति॑ मित्रऽमहः। चि॒कि॒त्वान्। त्वम्। दू॒तः। क॒विः। अ॒सि॒। प्रचे॑ता॒ इति॒ प्रऽचे॑ताः ॥२५ ॥


    स्वर रहित मन्त्र

    समिद्धोऽअद्य मनुषो दुरोणे देवो देवान्यजसि जातवेदः । आ च वह मित्रमहश्चिकित्वान्त्वन्दूतः कविरसि प्रचेताः ॥


    स्वर रहित पद पाठ

    समिद्ध इति समऽइद्धः। अद्य। मनुषः। दुरोणे। देवः। देवान्। यजसि। जातवेद इति जातऽवेदः। आ। च। वह। मित्रमह इति मित्रऽमहः। चिकित्वान्। त्वम्। दूतः। कविः। असि। प्रचेता इति प्रऽचेताः॥२५॥

    यजुर्वेद - अध्याय » 29; मन्त्र » 25
    Acknowledgment

    भावार्थ -
    हे (जातवेदः) अग्ने ! ज्ञानवन् ! जातप्रज्ञः ! विद्वन् ! (अय) आज तू (समिद्धः) अच्छी प्रकार ज्ञान से अग्नि के समान प्रकाशित एवं प्रज्ज्वलित, तेजस्वी स्वयं (देवः) दानशील राजा के समान, सर्वद्रष्टा होकर (मनुषः दुरोणे) मनुष्यों के दुःख से रक्षण करने योग्य गृह के समान इस राष्ट्र में (देवान् ) विद्वान् एवं विजयशील शूरवीर पुरुषों को (यजसि)सुसंगत कर और (मित्रम् ) मित्र राजा को भी (आ वह च) प्राप्त कर । ( चिकित्वान् ) ज्ञानवान् होकर (त्वम् ) तू ( दूतः ) शत्रु को उत्पात देने में समर्थ, (कविः) क्रान्तदर्शी और ( प्रचेताः ) उत्कृष्ट ज्ञानवान् (असि ) होकर रह । (२) सामान्य विद्वान् ज्ञानवान् होकर मनुष्य के गृह में अग्नि के समान (देवान् ) विद्वानों और प्रेमी पुरुषों का सत्कार करे, मित्र को प्राप्त करे । मेधावी, ज्ञानी बने । (२) दूत तेजस्वी हो राजाओं को (यजसि ) संगत करे, मित्र राजा को प्राप्त करे ।

    ऋषि | देवता | छन्द | स्वर - [२५–३६ ] जमदग्नी रामो वा जामदग्न्य ऋषिः । अप्रियः समित्तनूनपादादयो विद्वांसः । निचृत् त्रिष्टुप् । धैवतः ॥

    इस भाष्य को एडिट करें
    Top