अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 16
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - त्रिपदा प्रतिष्ठा गायत्री
सूक्तम् - सर्पविषदूरीकरण सूक्त
इन्द्रो॒ मेऽहि॑मरन्धयन्मि॒त्रश्च॒ वरु॑णश्च। वा॑तापर्ज॒न्यो॒भा ॥
स्वर सहित पद पाठइन्द्र॑: । मे॒ । अहि॑म् । अ॒र॒न्ध॒य॒त् । मि॒त्र: । च॒ । वरु॑ण: । च॒ । वा॒ता॒प॒र्ज॒न्या᳡ । उ॒भा ॥४.१६॥
स्वर रहित मन्त्र
इन्द्रो मेऽहिमरन्धयन्मित्रश्च वरुणश्च। वातापर्जन्योभा ॥
स्वर रहित पद पाठइन्द्र: । मे । अहिम् । अरन्धयत् । मित्र: । च । वरुण: । च । वातापर्जन्या । उभा ॥४.१६॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 16
विषय - सर्प विज्ञान और चिकित्सा।
भावार्थ -
(इन्द्रः) इन्द्र नामक ओषधि या विद्युत् (मित्रः च) मित्र, सूर्य और (वरुणः च) वरुण, जल, (वातापर्जन्या) वात, प्रचण्ड वायु और (पर्जन्य) मेघ (उभा) ये दोनों भी (अहिम् अरन्धयत्) सर्प को (मे) मेरे लिये वश करते हैं।
टिप्पणी -
‘इन्द्रो मेहीनजम्भयत्’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। गरुत्मान् तक्षको देवता। २ त्रिपदा यवमध्या गायत्री, ३, ४ पथ्या बृहत्यौ, ८ उष्णिग्गर्भा परा त्रिष्टुप्, १२ भुरिक् गायत्री, १६ त्रिपदा प्रतिष्ठा गायत्री, २१ ककुम्मती, २३ त्रिष्टुप्, २६ बृहती गर्भा ककुम्मती भुरिक् त्रिष्टुप्, १, ५-७, ९, ११, १३-१५, १७-२०, २२, २४, २५ अनुष्टुभः। षड्विंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें