अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 13
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - अनुष्टुप्
सूक्तम् - सर्पविषदूरीकरण सूक्त
ह॒तास्तिर॑श्चिराजयो॒ निपि॑ष्टासः॒ पृदा॑कवः। दर्विं॒ करि॑क्रतं श्वि॒त्रं द॒र्भेष्व॑सि॒तं ज॑हि ॥
स्वर सहित पद पाठह॒ता: । तिर॑श्चिऽराजय: । निऽपि॑ष्टास: । पृदा॑कव: । दर्वि॑म् । करि॑क्रतम् । श्वि॒त्रम् । द॒र्भेषु॑ । अ॒सि॒तम् । ज॒हि॒ ॥४.१३॥
स्वर रहित मन्त्र
हतास्तिरश्चिराजयो निपिष्टासः पृदाकवः। दर्विं करिक्रतं श्वित्रं दर्भेष्वसितं जहि ॥
स्वर रहित पद पाठहता: । तिरश्चिऽराजय: । निऽपिष्टास: । पृदाकव: । दर्विम् । करिक्रतम् । श्वित्रम् । दर्भेषु । असितम् । जहि ॥४.१३॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 13
विषय - सर्प विज्ञान और चिकित्सा।
भावार्थ -
(तिरश्वि-राजयः) तिरछी धारियों वाले सर्प (हताः) मार दिये गये और (पृदाकवः) ‘पृदाकु’ नामक मूषक-भक्षक सर्प भी (निपिष्टासः) सर्वथा पीस डाले जा सकते हैं। (दर्विम्) ‘दर्वी’ कड़छे के आकार के फण वाले नाग को (करिक्रतम्) और करिक्रत्=‘कडैत’ नामक काले सांप को और (श्वित्रम्) श्वेत ‘श्वित्र’ नामक सांप को और (असितं) असित, काल नामक सर्प को भी हे पुरुष ! (दर्भेषु) उपरोक्त दाभ या कुशाओं के बल पर (जहि) मार। अथवा (दर्भेषु) सर्पनाशक पदार्थों के बल पर उनका नाश करो।
टिप्पणी -
(तृ०) ‘दर्वि कनिक्रदं’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। गरुत्मान् तक्षको देवता। २ त्रिपदा यवमध्या गायत्री, ३, ४ पथ्या बृहत्यौ, ८ उष्णिग्गर्भा परा त्रिष्टुप्, १२ भुरिक् गायत्री, १६ त्रिपदा प्रतिष्ठा गायत्री, २१ ककुम्मती, २३ त्रिष्टुप्, २६ बृहती गर्भा ककुम्मती भुरिक् त्रिष्टुप्, १, ५-७, ९, ११, १३-१५, १७-२०, २२, २४, २५ अनुष्टुभः। षड्विंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें