अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 19
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - अनुष्टुप्
सूक्तम् - सर्पविषदूरीकरण सूक्त
सं हि शी॒र्षाण्यग्र॑भं पौञ्जि॒ष्ठ इ॑व॒ कर्व॑रम्। सिन्धो॒र्मध्यं॑ प॒रेत्य॒ व्यनिज॒महे॑र्वि॒षम् ॥
स्वर सहित पद पाठसम् । हि । शी॒र्षाणि॑ । अग्र॑भम् । पौ॒ञ्जि॒ष्ठ:ऽइ॑व । कर्व॑रम् । सिन्धो॑: । मध्य॑म् । प॒रा॒ऽइत्य॑ । वि । अ॒नि॒ज॒म् । अहे॑: । वि॒षम् ॥४.१९॥
स्वर रहित मन्त्र
सं हि शीर्षाण्यग्रभं पौञ्जिष्ठ इव कर्वरम्। सिन्धोर्मध्यं परेत्य व्यनिजमहेर्विषम् ॥
स्वर रहित पद पाठसम् । हि । शीर्षाणि । अग्रभम् । पौञ्जिष्ठ:ऽइव । कर्वरम् । सिन्धो: । मध्यम् । पराऽइत्य । वि । अनिजम् । अहे: । विषम् ॥४.१९॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 19
विषय - सर्प विज्ञान और चिकित्सा।
भावार्थ -
मैं सर्पों को वश करने में चतुर पुरुष सांपों के (शीर्षाणि सिरों को (अग्रभम्) पकड़ लूं और (इव) जिस प्रकार (पौञ्जिष्ठः) पौंजिष्ठ, कैवट (सिन्धोः) नदी के (कर्वरं) अतिविक्षुब्ध (मध्यं) मध्य भाग को (परेत्य) पहुंच जाता है उसी प्रकार मैं भी (सिन्धोः-मध्यम्) सिन्धु नदी के बीच में (परेत्य) जा कर (अहेः) सांप के (विषम्) विष को (वि-अनिजम्) विशेषरीति से धो डालूं।
टिप्पणी -
(द्वि०) ‘पौज्जिष्ठिव’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। गरुत्मान् तक्षको देवता। २ त्रिपदा यवमध्या गायत्री, ३, ४ पथ्या बृहत्यौ, ८ उष्णिग्गर्भा परा त्रिष्टुप्, १२ भुरिक् गायत्री, १६ त्रिपदा प्रतिष्ठा गायत्री, २१ ककुम्मती, २३ त्रिष्टुप्, २६ बृहती गर्भा ककुम्मती भुरिक् त्रिष्टुप्, १, ५-७, ९, ११, १३-१५, १७-२०, २२, २४, २५ अनुष्टुभः। षड्विंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें