Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 21
    सूक्त - गरुत्मान् देवता - तक्षकः छन्दः - ककुम्मत्यनुष्टुप् सूक्तम् - सर्पविषदूरीकरण सूक्त

    ओष॑धीनाम॒हं वृ॑ण उ॒र्वरी॑रिव साधु॒या। नया॒म्यर्व॑तीरि॒वाहे॑ नि॒रैतु॑ ते वि॒षम् ॥

    स्वर सहित पद पाठ

    ओष॑धीनाम् । अ॒हम् । वृ॒णे॒ । उ॒र्वरी॑:ऽइव । सा॒धु॒ऽया । नया॑मि । अर्व॑ती:ऽइव । अहे॑ । नि॒:ऽऐतु॑ । ते॒ । वि॒षम् ॥४.२१॥


    स्वर रहित मन्त्र

    ओषधीनामहं वृण उर्वरीरिव साधुया। नयाम्यर्वतीरिवाहे निरैतु ते विषम् ॥

    स्वर रहित पद पाठ

    ओषधीनाम् । अहम् । वृणे । उर्वरी:ऽइव । साधुऽया । नयामि । अर्वती:ऽइव । अहे । नि:ऽऐतु । ते । विषम् ॥४.२१॥

    अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 21

    भावार्थ -
    (अहम्) मैं (ओषधीनाम्) ओषधियों को (उर्वरीः, इव) धान्यों के समान (साधुया) भली प्रकार (वृणे) चुनता हूं। और (अर्वतीः इव) ‘अर्वती’ ओषधि के समान उत्तम गुण वाली ओषधियों को (नयामि) प्राप्त करता हूं जिनसे हे (अहे) सांप (ते) तेरा (विषम्) विष (निः, एतु) शरीर से दूर हो।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। गरुत्मान् तक्षको देवता। २ त्रिपदा यवमध्या गायत्री, ३, ४ पथ्या बृहत्यौ, ८ उष्णिग्गर्भा परा त्रिष्टुप्, १२ भुरिक् गायत्री, १६ त्रिपदा प्रतिष्ठा गायत्री, २१ ककुम्मती, २३ त्रिष्टुप्, २६ बृहती गर्भा ककुम्मती भुरिक् त्रिष्टुप्, १, ५-७, ९, ११, १३-१५, १७-२०, २२, २४, २५ अनुष्टुभः। षड्विंशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top