Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 25
    सूक्त - गरुत्मान् देवता - तक्षकः छन्दः - अनुष्टुप् सूक्तम् - सर्पविषदूरीकरण सूक्त

    अङ्गा॑दङ्गा॒त्प्र च्या॑वय॒ हृद॑यं॒ परि॑ वर्जय। अधा॑ वि॒षस्य॒ यत्तेजो॑ऽवा॒चीनं॒ तदे॑तु ते ॥

    स्वर सहित पद पाठ

    अङ्गा॑त्ऽअङ्गात् । प्र । च्य॒व॒य॒ । हृद॑यम् । परि॑ । व॒र्ज॒य॒ । अध॑ । वि॒षस्य॑ । यत् । तेज॑: । अ॒वा॒चीन॑म् । तत् । ए॒तु॒ । ते॒ ॥४.२५॥


    स्वर रहित मन्त्र

    अङ्गादङ्गात्प्र च्यावय हृदयं परि वर्जय। अधा विषस्य यत्तेजोऽवाचीनं तदेतु ते ॥

    स्वर रहित पद पाठ

    अङ्गात्ऽअङ्गात् । प्र । च्यवय । हृदयम् । परि । वर्जय । अध । विषस्य । यत् । तेज: । अवाचीनम् । तत् । एतु । ते ॥४.२५॥

    अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 25

    भावार्थ -
    (अङ्गात् अङ्गात्) अंग अंग से (प्र च्यावय) विष को चुआ डाल। (हृदयं) हृदय को विष से (परि वर्जय) छुड़ा दे, बच्चा। (अध) और तब (विषस्य) विष का (यत् तेजः) जो तेज है (तत्) वह (ते) तेरे शरीर से (अवाचीनम्) नीचे (एतु) उतर आवे। यदि शरीर में जहर फैल जाय तो उसके वेग को कम करने के लिये स्थान स्थान पर से क्षत करके रुधिर बहा दे। इस प्रकार विष का वेग कम हो जाता है और उतर जाता है।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। गरुत्मान् तक्षको देवता। २ त्रिपदा यवमध्या गायत्री, ३, ४ पथ्या बृहत्यौ, ८ उष्णिग्गर्भा परा त्रिष्टुप्, १२ भुरिक् गायत्री, १६ त्रिपदा प्रतिष्ठा गायत्री, २१ ककुम्मती, २३ त्रिष्टुप्, २६ बृहती गर्भा ककुम्मती भुरिक् त्रिष्टुप्, १, ५-७, ९, ११, १३-१५, १७-२०, २२, २४, २५ अनुष्टुभः। षड्विंशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top