अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 12
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - भुरिग्गायत्री
सूक्तम् - सर्पविषदूरीकरण सूक्त
न॒ष्टास॑वो न॒ष्टवि॑षा ह॒ता इ॑न्द्रेण व॒ज्रिणा॑। ज॒घानेन्द्रो॑ जघ्नि॒मा व॒यम् ॥
स्वर सहित पद पाठन॒ष्टऽअ॑सव: । न॒ष्टऽवि॑षा: । ह॒ता: । इन्द्रे॑ण । व॒ज्रिणा॑ । ज॒घान॑ । इन्द्र॑: । ज॒घ्नि॒म । व॒यम् ॥४.१२॥
स्वर रहित मन्त्र
नष्टासवो नष्टविषा हता इन्द्रेण वज्रिणा। जघानेन्द्रो जघ्निमा वयम् ॥
स्वर रहित पद पाठनष्टऽअसव: । नष्टऽविषा: । हता: । इन्द्रेण । वज्रिणा । जघान । इन्द्र: । जघ्निम । वयम् ॥४.१२॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 12
विषय - सर्प विज्ञान और चिकित्सा।
भावार्थ -
(वज्रिणा) वज्र=वीर्य बल वाले (इन्द्रेण) इन्द्र नामक पूर्वोक्त औषध से (हताः) मरे हुए सर्प (नष्टासवः) प्राण रहित और (नष्टविषाः) विष रहित हो जाते हैं। (इन्द्रः जघान) जब ‘इन्द’ औषध उनको मारता है तब उनको (वयम् जघ्निम) हम ही मारते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। गरुत्मान् तक्षको देवता। २ त्रिपदा यवमध्या गायत्री, ३, ४ पथ्या बृहत्यौ, ८ उष्णिग्गर्भा परा त्रिष्टुप्, १२ भुरिक् गायत्री, १६ त्रिपदा प्रतिष्ठा गायत्री, २१ ककुम्मती, २३ त्रिष्टुप्, २६ बृहती गर्भा ककुम्मती भुरिक् त्रिष्टुप्, १, ५-७, ९, ११, १३-१५, १७-२०, २२, २४, २५ अनुष्टुभः। षड्विंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें