अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 18
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - अनुष्टुप्
सूक्तम् - सर्पविषदूरीकरण सूक्त
इन्द्रो॑ जघान प्रथ॒मं ज॑नि॒तार॑महे॒ तव॑। तेषा॑मु तृ॒ह्यमा॑णानां॒ कः स्वि॒त्तेषा॑मस॒द्रसः॑ ॥
स्वर सहित पद पाठइन्द्र॑: । ज॒घा॒न॒ । प्र॒थ॒मम् । ज॒नि॒तार॑म् । अ॒हे॒ । तव॑ । तेषा॑म् । ऊं॒ इति॑ । तृ॒ह्यमा॑णानाम् । क: । स्वि॒त् । तेषा॑म् । अ॒स॒त् । रस॑: ॥४.१८॥
स्वर रहित मन्त्र
इन्द्रो जघान प्रथमं जनितारमहे तव। तेषामु तृह्यमाणानां कः स्वित्तेषामसद्रसः ॥
स्वर रहित पद पाठइन्द्र: । जघान । प्रथमम् । जनितारम् । अहे । तव । तेषाम् । ऊं इति । तृह्यमाणानाम् । क: । स्वित् । तेषाम् । असत् । रस: ॥४.१८॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 18
विषय - सर्प विज्ञान और चिकित्सा।
भावार्थ -
हे (अहे) अहे ! हे सर्प ! (तव) तेरे (प्रथमं) सब से प्रथम (जनितारं) उत्पादक को (इन्द्रः) इन्द्र नामक ओषधि (जघान) विनाश करे। (तेषां) उन (तृह्यमाणानाम्) विनाश किये जाते हुओं में से (तेषाम्) उन कुछ एक का ही (कः स्वित्) क्या कुछ (रसः) रस या विष (असत्) उत्पन्न होना सम्भव है।
टिप्पणी -
‘तेषां वस्तृह्य’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। गरुत्मान् तक्षको देवता। २ त्रिपदा यवमध्या गायत्री, ३, ४ पथ्या बृहत्यौ, ८ उष्णिग्गर्भा परा त्रिष्टुप्, १२ भुरिक् गायत्री, १६ त्रिपदा प्रतिष्ठा गायत्री, २१ ककुम्मती, २३ त्रिष्टुप्, २६ बृहती गर्भा ककुम्मती भुरिक् त्रिष्टुप्, १, ५-७, ९, ११, १३-१५, १७-२०, २२, २४, २५ अनुष्टुभः। षड्विंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें