अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 26
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - त्र्यवसाना षट्पदा बृहतीगर्भा ककुम्मती भुरिक्त्रिष्टुप्
सूक्तम् - सर्पविषदूरीकरण सूक्त
आ॒रे अ॑भूद्वि॒षम॑रौद्वि॒षे वि॒षम॑प्रा॒गपि॑। अ॒ग्निर्वि॒षमहे॒र्निर॑धा॒त्सोमो॒ निर॑णयीत्। दं॒ष्टार॒मन्व॑गाद्वि॒षमहि॑रमृत ॥
स्वर सहित पद पाठआ॒रे । अ॒भू॒त् । वि॒षम् । अ॒रौ॒त् । वि॒षे । वि॒षम् । अ॒प्रा॒क् । अपि॑ । अ॒ग्नि: । वि॒षम् । अहे॑: । नि: । अ॒धा॒त् । सोम॑: । नि: । अ॒न॒यी॒त् । दं॒ष्टार॑म् । अनु॑ । अ॒गा॒त् । वि॒षम् । अहि॑: । अ॒मृ॒त॒: ॥४.२६॥
स्वर रहित मन्त्र
आरे अभूद्विषमरौद्विषे विषमप्रागपि। अग्निर्विषमहेर्निरधात्सोमो निरणयीत्। दंष्टारमन्वगाद्विषमहिरमृत ॥
स्वर रहित पद पाठआरे । अभूत् । विषम् । अरौत् । विषे । विषम् । अप्राक् । अपि । अग्नि: । विषम् । अहे: । नि: । अधात् । सोम: । नि: । अनयीत् । दंष्टारम् । अनु । अगात् । विषम् । अहि: । अमृत: ॥४.२६॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 26
विषय - सर्प विज्ञान और चिकित्सा।
भावार्थ -
संक्षेप से इतने उपाय विष को दूर करने के हैं (विषम्) विष (आरे) दूर (अभूद्) हो इसके लिये (विषम् अरौत्) प्रथम विष को दृढ़ बन्धन द्वारा रोक दिया जाय। दूसरा (विषे विषम् अप्राक् अपि) विष में उसका विरोधी विष या उसका सजातीय विष मिला दिया जाय। तीसरा (अग्निः) आग (अहेः विषम्) सांप के विप को (निर् अधात्) सर्वथा बाहर कर दे। ‘चौथा’ (सोमः) सोम या शान्तिकारक औषध (निर् अनयीत्) विष को दूर कर दे। और पांचवां वही (विषम्) विष (दंष्टारम्) काटने वाले सांप को ही (अनु अगात्) प्राप्त हो कि जिससे (अहिः अमृत) वह सांप स्वयं मर जाय। सर्प के विष का सर्प के काटे पर पुनः, ओषधिरूप से प्रभावकारी होने के विषय में (अथर्व० ५। १३। १४) पर विशेष विवरण देखने योग्य है।
टिप्पणी -
‘आरे भूद्विषम् जरोविषे विषमप्रयाग् अपि। अग्निरहेर्मिरधात् विषं सोमोऽनृणैः द्विषम् अहिरमृतः।’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। गरुत्मान् तक्षको देवता। २ त्रिपदा यवमध्या गायत्री, ३, ४ पथ्या बृहत्यौ, ८ उष्णिग्गर्भा परा त्रिष्टुप्, १२ भुरिक् गायत्री, १६ त्रिपदा प्रतिष्ठा गायत्री, २१ ककुम्मती, २३ त्रिष्टुप्, २६ बृहती गर्भा ककुम्मती भुरिक् त्रिष्टुप्, १, ५-७, ९, ११, १३-१५, १७-२०, २२, २४, २५ अनुष्टुभः। षड्विंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें