अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 8
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - उष्णिग्गर्भा परात्रिष्टुप्
सूक्तम् - सर्पविषदूरीकरण सूक्त
संय॑तं॒ न वि ष्प॑र॒द्व्यात्तं॒ न सं य॑मत्। अ॒स्मिन्क्षेत्रे॒ द्वावही॒ स्त्री च॒ पुमां॑श्च॒ तावु॒भाव॑र॒सा ॥
स्वर सहित पद पाठसम्ऽय॑तम् । न । वि । स्प॒र॒त् । वि॒ऽआत्त॑म् । च । सम् । य॒म॒त् । अ॒स्मिन् । क्षेत्रे॑ । द्वौ । अही॒ इति॑ । स्त्री । च॒ । पुमा॑न् । च॒ । तौ । उ॒भौ । अ॒र॒सा ॥४.८॥
स्वर रहित मन्त्र
संयतं न वि ष्परद्व्यात्तं न सं यमत्। अस्मिन्क्षेत्रे द्वावही स्त्री च पुमांश्च तावुभावरसा ॥
स्वर रहित पद पाठसम्ऽयतम् । न । वि । स्परत् । विऽआत्तम् । च । सम् । यमत् । अस्मिन् । क्षेत्रे । द्वौ । अही इति । स्त्री । च । पुमान् । च । तौ । उभौ । अरसा ॥४.८॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 8
विषय - सर्प विज्ञान और चिकित्सा।
भावार्थ -
सांप का मुख (सं-यतम्) बांधा जाय तो ऐसे कि (न विष्परत्) फिर खुल न सके। और यदि उसका मुख (व्यात्तं) खुल गया हो तो फिर (न सं यमत्) बन्द न हो। तो (अस्मिन् क्षेत्रे) इस उपाय से (द्वौ) दोनों (ही) सांप जातियां (स्त्री च पुमान् च) मादा और नर (तौ उभौ) वे दोनों ही (अरसा) निर्विष हो जाती हैं। सांप का जब मुँह खुले तो उसका मुँह बन्द न होने दिया जाय और यदि बन्द कर लिया तो खुलने न दिया जाय इस रीति से सांप को पकड़ना चाहिये। ऐसे पकड़ने से सांप अपने विषैले दांतों का प्रयोग नहीं कर सकता। और वह निर्विष होकर निर्बल हो जाता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। गरुत्मान् तक्षको देवता। २ त्रिपदा यवमध्या गायत्री, ३, ४ पथ्या बृहत्यौ, ८ उष्णिग्गर्भा परा त्रिष्टुप्, १२ भुरिक् गायत्री, १६ त्रिपदा प्रतिष्ठा गायत्री, २१ ककुम्मती, २३ त्रिष्टुप्, २६ बृहती गर्भा ककुम्मती भुरिक् त्रिष्टुप्, १, ५-७, ९, ११, १३-१५, १७-२०, २२, २४, २५ अनुष्टुभः। षड्विंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें