अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 17
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - अनुष्टुप्
सूक्तम् - सर्पविषदूरीकरण सूक्त
इन्द्रो॒ मेऽहि॑मरन्धय॒त्पृदा॑कुं च पृदा॒क्वम्। स्व॒जं तिर॑श्चिराजिं कस॒र्णीलं॒ दशो॑नसिम् ॥
स्वर सहित पद पाठइन्द्र॑: । मे॒ । अहि॑म् । अ॒र॒न्ध॒य॒त् । पृदा॑कुम् । च॒ । पृ॒दा॒क्वम् । स्व॒जम् । तिर॑श्चिऽराजिम् । क॒स॒र्णील॑म् । दशो॑नसिम् ॥४.१७॥
स्वर रहित मन्त्र
इन्द्रो मेऽहिमरन्धयत्पृदाकुं च पृदाक्वम्। स्वजं तिरश्चिराजिं कसर्णीलं दशोनसिम् ॥
स्वर रहित पद पाठइन्द्र: । मे । अहिम् । अरन्धयत् । पृदाकुम् । च । पृदाक्वम् । स्वजम् । तिरश्चिऽराजिम् । कसर्णीलम् । दशोनसिम् ॥४.१७॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 17
विषय - सर्प विज्ञान और चिकित्सा।
भावार्थ -
(पृदाकुम्) पृदाकु नामक नर सर्प को (पृदाक्कम्) पृदाकू नाम मादा सांपिन को, (स्वजम्) स्वज (तिरश्चिराजिम्) तिरछी धारियों वाले सर्प और (कसर्णीलम्) कसर्णील और (दशोनसिम्) दशोनसि नामक सांप को भी (इन्द्रः) इन्द्र नामक ओषधि (मे अरन्धयत्) मेरे वश कर देती है।
टिप्पणी -
‘पैद्वो मेहीन् अजम्भयत्’ (च०) ‘कुशर्णीलं नप्तोनसिम्’ इति पैप्प० सं०।
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। गरुत्मान् तक्षको देवता। २ त्रिपदा यवमध्या गायत्री, ३, ४ पथ्या बृहत्यौ, ८ उष्णिग्गर्भा परा त्रिष्टुप्, १२ भुरिक् गायत्री, १६ त्रिपदा प्रतिष्ठा गायत्री, २१ ककुम्मती, २३ त्रिष्टुप्, २६ बृहती गर्भा ककुम्मती भुरिक् त्रिष्टुप्, १, ५-७, ९, ११, १३-१५, १७-२०, २२, २४, २५ अनुष्टुभः। षड्विंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें