अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 7
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - अनुष्टुप्
सूक्तम् - सर्पविषदूरीकरण सूक्त
इ॒दं पै॒द्वो अ॑जायते॒दम॑स्य प॒राय॑णम्। इ॒मान्यर्व॑तः प॒दाहि॒घ्न्यो वा॒जिनी॑वतः ॥
स्वर सहित पद पाठइ॒दम् । पै॒द्व: । अ॒जा॒य॒त॒ । इ॒दम् । अ॒स्य॒ । प॒रा॒ऽअय॑नम् । इ॒मानि॑ । अर्व॑त: । प॒दा । अ॒हि॒ऽघ्न्य: । वा॒जिनी॑ऽवत: ॥४.७॥
स्वर रहित मन्त्र
इदं पैद्वो अजायतेदमस्य परायणम्। इमान्यर्वतः पदाहिघ्न्यो वाजिनीवतः ॥
स्वर रहित पद पाठइदम् । पैद्व: । अजायत । इदम् । अस्य । पराऽअयनम् । इमानि । अर्वत: । पदा । अहिऽघ्न्य: । वाजिनीऽवत: ॥४.७॥
अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 7
विषय - सर्प विज्ञान और चिकित्सा।
भावार्थ -
(इदम्) यह (पैद्वः) अव नामक ओषध ही (अजायत) ऐसा उत्तम पदार्थ सिद्ध हुआ है। (इयम्) यह ही (अस्य) इसका (परायणम्) परम ओषध है, (वाजिनीवतः) बलवती शक्ति से युक्त (अहिघ्न्यः) सर्प नाशक (अर्वतः) ‘अर्वन्=अश्व’ नामक ओषध के (इमानि) ये (पदा) विशेष जानने योग्य लक्षण हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। गरुत्मान् तक्षको देवता। २ त्रिपदा यवमध्या गायत्री, ३, ४ पथ्या बृहत्यौ, ८ उष्णिग्गर्भा परा त्रिष्टुप्, १२ भुरिक् गायत्री, १६ त्रिपदा प्रतिष्ठा गायत्री, २१ ककुम्मती, २३ त्रिष्टुप्, २६ बृहती गर्भा ककुम्मती भुरिक् त्रिष्टुप्, १, ५-७, ९, ११, १३-१५, १७-२०, २२, २४, २५ अनुष्टुभः। षड्विंशर्चं सूक्तम्॥
इस भाष्य को एडिट करें