Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 4/ मन्त्र 6
    सूक्त - गरुत्मान् देवता - तक्षकः छन्दः - अनुष्टुप् सूक्तम् - सर्पविषदूरीकरण सूक्त

    पैद्व॒ प्रेहि॑ प्रथ॒मोऽनु॑ त्वा व॒यमेम॑सि। अही॒न्व्यस्यतात्प॒थो येन॑ स्मा व॒यमे॒मसि॑ ॥

    स्वर सहित पद पाठ

    पैद्व॑ । प्र । इ॒हि॒ । प्र॒थ॒म: । अनु॑ । त्वा॒ । व॒यम् । आ । ई॒म॒सि॒ । अही॑न् । वि । अ॒स्य॒ता॒त् । प॒थ: । येन॑ । स्म॒ । व॒यम् । आ॒ऽई॒मसि॑ ॥४.६॥


    स्वर रहित मन्त्र

    पैद्व प्रेहि प्रथमोऽनु त्वा वयमेमसि। अहीन्व्यस्यतात्पथो येन स्मा वयमेमसि ॥

    स्वर रहित पद पाठ

    पैद्व । प्र । इहि । प्रथम: । अनु । त्वा । वयम् । आ । ईमसि । अहीन् । वि । अस्यतात् । पथ: । येन । स्म । वयम् । आऽईमसि ॥४.६॥

    अथर्ववेद - काण्ड » 10; सूक्त » 4; मन्त्र » 6

    भावार्थ -
    हे (पैद्व) पैद्व=अश्व नामक ओषधे ! (प्रथमः) प्रथम तू (प्र-इहि) आगे आगे चल और (त्वा अनु) तेरे पीछे (वयम्) हम (एमसि) चलें (येन) जिस मार्ग से (वयम्) हम (एमसि) चलें उस (पथः) मार्ग से (अहीन्) सापों को (वि-अस्यतात्) दूर भगा दे।

    ऋषि | देवता | छन्द | स्वर - अथर्वा ऋषिः। गरुत्मान् तक्षको देवता। २ त्रिपदा यवमध्या गायत्री, ३, ४ पथ्या बृहत्यौ, ८ उष्णिग्गर्भा परा त्रिष्टुप्, १२ भुरिक् गायत्री, १६ त्रिपदा प्रतिष्ठा गायत्री, २१ ककुम्मती, २३ त्रिष्टुप्, २६ बृहती गर्भा ककुम्मती भुरिक् त्रिष्टुप्, १, ५-७, ९, ११, १३-१५, १७-२०, २२, २४, २५ अनुष्टुभः। षड्विंशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top