अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 21
सूक्त - आत्मा
देवता - जगती
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
इ॒ह प्रि॒यंप्र॒जायै॑ ते॒ समृ॑ध्यताम॒स्मिन्गृ॒हे गार्ह॑पत्याय जागृहि। ए॒ना पत्या॑त॒न्वं सं स्पृ॑श॒स्वाथ॒ जिर्वि॑र्वि॒दथ॒मा व॑दासि ॥
स्वर सहित पद पाठइ॒ह । प्रि॒यम् । प्र॒ऽजायै॑ । ते॒ । सम् । ऋ॒ध्य॒ता॒म् । अ॒स्मिन् । गृ॒हे । गार्ह॑ऽपत्याय । जा॒गृ॒हि॒ । ए॒ना । पत्या॑ । त॒न्व᳡म् । सम् । स्पृ॒श॒स्व॒ । अथ॑ । जिर्वि॑: । वि॒दथ॑म् । आ । व॒दा॒सि॒ ।१.२१॥
स्वर रहित मन्त्र
इह प्रियंप्रजायै ते समृध्यतामस्मिन्गृहे गार्हपत्याय जागृहि। एना पत्यातन्वं सं स्पृशस्वाथ जिर्विर्विदथमा वदासि ॥
स्वर रहित पद पाठइह । प्रियम् । प्रऽजायै । ते । सम् । ऋध्यताम् । अस्मिन् । गृहे । गार्हऽपत्याय । जागृहि । एना । पत्या । तन्वम् । सम् । स्पृशस्व । अथ । जिर्वि: । विदथम् । आ । वदासि ।१.२१॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 21
विषय - गृहाश्रम प्रवेश और विवाह प्रकरण।
भावार्थ -
हे पुत्र ! (ते) तेरी (प्रजायै) प्रजा, सन्तान के लिये (प्रियम्) प्रिय, उत्तम उत्तम, मनोहारी, तुझे प्रिय लगने वाले पदार्थ (सम् ऋध्यताम्) अच्छी प्रकार अधिक मात्रा में प्राप्त हों। (अस्मिन् गृहे) इस घर में (गार्हपत्याय) गार्हपत्य, गृहपति के कार्य, गार्हपत्य अग्नि की सेवा और गृहस्थकार्य के लिये (जागृहि) तू सदा जाग, सावधान रह। और (एना पत्या) इस पति के संग (तन्वं) अपने शरीर को (सं स्पृशस्व) स्पर्श करा, आलिङ्गन कर। (अथ) और उसके बाद (जिर्विः) शरीर में बृद्ध और अधिक उमर की बूढ़ी होकर या सत्योपदेष्ट्री माता होकर (विदथम्) ज्ञानोपदेश (आ वदासि) किया कर।
टिप्पणी -
(प्र०) ‘प्रजाया’ (तृ० च०) ‘सृजस्वाधाजिव्री विदथमावदाथः’ ‘जीव्री’ इति आप०।
ऋषि | देवता | छन्द | स्वर - सावित्री सूर्या ऋषिका। आत्मा देवता। [१-५ सोमस्तुतिः], ६ विवाहः, २३ सोमार्कों, २४ चन्द्रमाः, २५ विवाहमन्त्राशिषः, २५, २७ वधूवासः संस्पर्शमोचनौ, १-१३, १६-१८, २२, २६-२८, ३०, ३४, ३५, ४१-४४, ५१, ५२, ५५, ५८, ५९, ६१-६४ अनुष्टुभः, १४ विराट् प्रस्तारपंक्तिः, १५ आस्तारपंक्तिः, १९, २०, २३, २४, ३१-३३, ३७, ३९, ४०, ४५, ४७, ४९, ५०, ५३, ५६, ५७, [ ५८, ५९, ६१ ] त्रिष्टुभः, (२३, ३१२, ४५ बृहतीगर्भाः), २१, ४६, ५४, ६४ जगत्यः, (५४, ६४ भुरिक् त्रिष्टुभौ), २९, २५ पुरस्ताद्बुहत्यौ, ३४ प्रस्तारपंक्तिः, ३८ पुरोबृहती त्रिपदा परोष्णिक्, [ ४८ पथ्यापंक्तिः ], ६० पराऽनुष्टुप्। चतुःषष्ट्यृचं सूक्तम्।
इस भाष्य को एडिट करें