अथर्ववेद - काण्ड 14/ सूक्त 1/ मन्त्र 5
सूक्त - सोम
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
आ॒च्छद्वि॑धानैर्गुपि॒तो बार्ह॑तैः सोमः रक्षि॒तः। ग्राव्णा॒मिच्छृ॒ण्वन्ति॑ष्ठसि॒न ते॑ अश्नाति॒ पार्थि॑वः ॥
स्वर सहित पद पाठआ॒ऽच्छत्ऽवि॑धानै: । गु॒पि॒त: । बार्ह॑तै: । सो॒म॒ । र॒क्षि॒त: । ग्राव्णा॑म् । इत् । शृ॒ण्वन् । ति॒ष्ठ॒सि॒ । न । ते॒ । अ॒श्ना॒ति॒ । पार्थि॑व: ॥१.५॥
स्वर रहित मन्त्र
आच्छद्विधानैर्गुपितो बार्हतैः सोमः रक्षितः। ग्राव्णामिच्छृण्वन्तिष्ठसिन ते अश्नाति पार्थिवः ॥
स्वर रहित पद पाठआऽच्छत्ऽविधानै: । गुपित: । बार्हतै: । सोम । रक्षित: । ग्राव्णाम् । इत् । शृण्वन् । तिष्ठसि । न । ते । अश्नाति । पार्थिव: ॥१.५॥
अथर्ववेद - काण्ड » 14; सूक्त » 1; मन्त्र » 5
विषय - गृहाश्रम प्रवेश और विवाह प्रकरण।
भावार्थ -
हे (सोम) सोम ! वीर्यवान् पुरुष या वीर्य ! तू (आच्छ्द् विधानैः) चारों तरफ़ के प्रकोट, आवरणों की रचनाओं से (गुपितः) राजा के समान सुरक्षित है और (बार्हतैः) बड़े बड़े शक्तिशाली पुरुषों द्वारा (रक्षितः) रक्षा किया गया है। (ग्राव्णाम्) उपदेष्टा लोगों के उपदेशों और व्याख्यानों को (इत्) ही (श्रृण्वन्) सुनता हुआ (तिष्ठसि) तू विराजमान है। (पार्थिवः) राजा भी (ते) तेरा (न अश्नाति) भोग नहीं करता। पुमान् वै सोमः स्त्री सुराः। तै० १। ३। ३। ३ ॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - सावित्री सूर्या ऋषिका। आत्मा देवता। [१-५ सोमस्तुतिः], ६ विवाहः, २३ सोमार्कों, २४ चन्द्रमाः, २५ विवाहमन्त्राशिषः, २५, २७ वधूवासः संस्पर्शमोचनौ, १-१३, १६-१८, २२, २६-२८, ३०, ३४, ३५, ४१-४४, ५१, ५२, ५५, ५८, ५९, ६१-६४ अनुष्टुभः, १४ विराट् प्रस्तारपंक्तिः, १५ आस्तारपंक्तिः, १९, २०, २३, २४, ३१-३३, ३७, ३९, ४०, ४५, ४७, ४९, ५०, ५३, ५६, ५७, [ ५८, ५९, ६१ ] त्रिष्टुभः, (२३, ३१२, ४५ बृहतीगर्भाः), २१, ४६, ५४, ६४ जगत्यः, (५४, ६४ भुरिक् त्रिष्टुभौ), २९, २५ पुरस्ताद्बुहत्यौ, ३४ प्रस्तारपंक्तिः, ३८ पुरोबृहती त्रिपदा परोष्णिक्, [ ४८ पथ्यापंक्तिः ], ६० पराऽनुष्टुप्। चतुःषष्ट्यृचं सूक्तम्।
इस भाष्य को एडिट करें